Declension table of ?avadīḍha

Deva

MasculineSingularDualPlural
Nominativeavadīḍhaḥ avadīḍhau avadīḍhāḥ
Vocativeavadīḍha avadīḍhau avadīḍhāḥ
Accusativeavadīḍham avadīḍhau avadīḍhān
Instrumentalavadīḍhena avadīḍhābhyām avadīḍhaiḥ avadīḍhebhiḥ
Dativeavadīḍhāya avadīḍhābhyām avadīḍhebhyaḥ
Ablativeavadīḍhāt avadīḍhābhyām avadīḍhebhyaḥ
Genitiveavadīḍhasya avadīḍhayoḥ avadīḍhānām
Locativeavadīḍhe avadīḍhayoḥ avadīḍheṣu

Compound avadīḍha -

Adverb -avadīḍham -avadīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria