Declension table of ?avadihat

Deva

NeuterSingularDualPlural
Nominativeavadihat avadihantī avadihatī avadihanti
Vocativeavadihat avadihantī avadihatī avadihanti
Accusativeavadihat avadihantī avadihatī avadihanti
Instrumentalavadihatā avadihadbhyām avadihadbhiḥ
Dativeavadihate avadihadbhyām avadihadbhyaḥ
Ablativeavadihataḥ avadihadbhyām avadihadbhyaḥ
Genitiveavadihataḥ avadihatoḥ avadihatām
Locativeavadihati avadihatoḥ avadihatsu

Adverb -avadihatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria