Declension table of ?anavadihāna

Deva

NeuterSingularDualPlural
Nominativeanavadihānam anavadihāne anavadihānāni
Vocativeanavadihāna anavadihāne anavadihānāni
Accusativeanavadihānam anavadihāne anavadihānāni
Instrumentalanavadihānena anavadihānābhyām anavadihānaiḥ
Dativeanavadihānāya anavadihānābhyām anavadihānebhyaḥ
Ablativeanavadihānāt anavadihānābhyām anavadihānebhyaḥ
Genitiveanavadihānasya anavadihānayoḥ anavadihānānām
Locativeanavadihāne anavadihānayoḥ anavadihāneṣu

Compound anavadihāna -

Adverb -anavadihānam -anavadihānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria