Declension table of ?avadehiṣyantī

Deva

FeminineSingularDualPlural
Nominativeavadehiṣyantī avadehiṣyantyau avadehiṣyantyaḥ
Vocativeavadehiṣyanti avadehiṣyantyau avadehiṣyantyaḥ
Accusativeavadehiṣyantīm avadehiṣyantyau avadehiṣyantīḥ
Instrumentalavadehiṣyantyā avadehiṣyantībhyām avadehiṣyantībhiḥ
Dativeavadehiṣyantyai avadehiṣyantībhyām avadehiṣyantībhyaḥ
Ablativeavadehiṣyantyāḥ avadehiṣyantībhyām avadehiṣyantībhyaḥ
Genitiveavadehiṣyantyāḥ avadehiṣyantyoḥ avadehiṣyantīnām
Locativeavadehiṣyantyām avadehiṣyantyoḥ avadehiṣyantīṣu

Compound avadehiṣyanti - avadehiṣyantī -

Adverb -avadehiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria