Declension table of ?avadihānā

Deva

FeminineSingularDualPlural
Nominativeavadihānā avadihāne avadihānāḥ
Vocativeavadihāne avadihāne avadihānāḥ
Accusativeavadihānām avadihāne avadihānāḥ
Instrumentalavadihānayā avadihānābhyām avadihānābhiḥ
Dativeavadihānāyai avadihānābhyām avadihānābhyaḥ
Ablativeavadihānāyāḥ avadihānābhyām avadihānābhyaḥ
Genitiveavadihānāyāḥ avadihānayoḥ avadihānānām
Locativeavadihānāyām avadihānayoḥ avadihānāsu

Adverb -avadihānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria