Declension table of ?avadehya

Deva

NeuterSingularDualPlural
Nominativeavadehyam avadehye avadehyāni
Vocativeavadehya avadehye avadehyāni
Accusativeavadehyam avadehye avadehyāni
Instrumentalavadehyena avadehyābhyām avadehyaiḥ
Dativeavadehyāya avadehyābhyām avadehyebhyaḥ
Ablativeavadehyāt avadehyābhyām avadehyebhyaḥ
Genitiveavadehyasya avadehyayoḥ avadehyānām
Locativeavadehye avadehyayoḥ avadehyeṣu

Compound avadehya -

Adverb -avadehyam -avadehyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria