Declension table of ?avadīḍha

Deva

NeuterSingularDualPlural
Nominativeavadīḍham avadīḍhe avadīḍhāni
Vocativeavadīḍha avadīḍhe avadīḍhāni
Accusativeavadīḍham avadīḍhe avadīḍhāni
Instrumentalavadīḍhena avadīḍhābhyām avadīḍhaiḥ
Dativeavadīḍhāya avadīḍhābhyām avadīḍhebhyaḥ
Ablativeavadīḍhāt avadīḍhābhyām avadīḍhebhyaḥ
Genitiveavadīḍhasya avadīḍhayoḥ avadīḍhānām
Locativeavadīḍhe avadīḍhayoḥ avadīḍheṣu

Compound avadīḍha -

Adverb -avadīḍham -avadīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria