Declension table of ?avadehiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeavadehiṣyamāṇā avadehiṣyamāṇe avadehiṣyamāṇāḥ
Vocativeavadehiṣyamāṇe avadehiṣyamāṇe avadehiṣyamāṇāḥ
Accusativeavadehiṣyamāṇām avadehiṣyamāṇe avadehiṣyamāṇāḥ
Instrumentalavadehiṣyamāṇayā avadehiṣyamāṇābhyām avadehiṣyamāṇābhiḥ
Dativeavadehiṣyamāṇāyai avadehiṣyamāṇābhyām avadehiṣyamāṇābhyaḥ
Ablativeavadehiṣyamāṇāyāḥ avadehiṣyamāṇābhyām avadehiṣyamāṇābhyaḥ
Genitiveavadehiṣyamāṇāyāḥ avadehiṣyamāṇayoḥ avadehiṣyamāṇānām
Locativeavadehiṣyamāṇāyām avadehiṣyamāṇayoḥ avadehiṣyamāṇāsu

Adverb -avadehiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria