Declension table of ?avadīḍhavat

Deva

NeuterSingularDualPlural
Nominativeavadīḍhavat avadīḍhavantī avadīḍhavatī avadīḍhavanti
Vocativeavadīḍhavat avadīḍhavantī avadīḍhavatī avadīḍhavanti
Accusativeavadīḍhavat avadīḍhavantī avadīḍhavatī avadīḍhavanti
Instrumentalavadīḍhavatā avadīḍhavadbhyām avadīḍhavadbhiḥ
Dativeavadīḍhavate avadīḍhavadbhyām avadīḍhavadbhyaḥ
Ablativeavadīḍhavataḥ avadīḍhavadbhyām avadīḍhavadbhyaḥ
Genitiveavadīḍhavataḥ avadīḍhavatoḥ avadīḍhavatām
Locativeavadīḍhavati avadīḍhavatoḥ avadīḍhavatsu

Adverb -avadīḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria