Declension table of ?avadehanīya

Deva

NeuterSingularDualPlural
Nominativeavadehanīyam avadehanīye avadehanīyāni
Vocativeavadehanīya avadehanīye avadehanīyāni
Accusativeavadehanīyam avadehanīye avadehanīyāni
Instrumentalavadehanīyena avadehanīyābhyām avadehanīyaiḥ
Dativeavadehanīyāya avadehanīyābhyām avadehanīyebhyaḥ
Ablativeavadehanīyāt avadehanīyābhyām avadehanīyebhyaḥ
Genitiveavadehanīyasya avadehanīyayoḥ avadehanīyānām
Locativeavadehanīye avadehanīyayoḥ avadehanīyeṣu

Compound avadehanīya -

Adverb -avadehanīyam -avadehanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria