Declension table of ?avadehitavya

Deva

MasculineSingularDualPlural
Nominativeavadehitavyaḥ avadehitavyau avadehitavyāḥ
Vocativeavadehitavya avadehitavyau avadehitavyāḥ
Accusativeavadehitavyam avadehitavyau avadehitavyān
Instrumentalavadehitavyena avadehitavyābhyām avadehitavyaiḥ avadehitavyebhiḥ
Dativeavadehitavyāya avadehitavyābhyām avadehitavyebhyaḥ
Ablativeavadehitavyāt avadehitavyābhyām avadehitavyebhyaḥ
Genitiveavadehitavyasya avadehitavyayoḥ avadehitavyānām
Locativeavadehitavye avadehitavyayoḥ avadehitavyeṣu

Compound avadehitavya -

Adverb -avadehitavyam -avadehitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria