Declension table of ?avadehanīyā

Deva

FeminineSingularDualPlural
Nominativeavadehanīyā avadehanīye avadehanīyāḥ
Vocativeavadehanīye avadehanīye avadehanīyāḥ
Accusativeavadehanīyām avadehanīye avadehanīyāḥ
Instrumentalavadehanīyayā avadehanīyābhyām avadehanīyābhiḥ
Dativeavadehanīyāyai avadehanīyābhyām avadehanīyābhyaḥ
Ablativeavadehanīyāyāḥ avadehanīyābhyām avadehanīyābhyaḥ
Genitiveavadehanīyāyāḥ avadehanīyayoḥ avadehanīyānām
Locativeavadehanīyāyām avadehanīyayoḥ avadehanīyāsu

Adverb -avadehanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria