Conjugation tables of apakṛṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstapakarṣāmi apakarṣāvaḥ apakarṣāmaḥ
Secondapakarṣasi apakarṣathaḥ apakarṣatha
Thirdapakarṣati apakarṣataḥ apakarṣanti


MiddleSingularDualPlural
Firstapakarṣe apakarṣāvahe apakarṣāmahe
Secondapakarṣase apakarṣethe apakarṣadhve
Thirdapakarṣate apakarṣete apakarṣante


PassiveSingularDualPlural
Firstapakṛṣye apakṛṣyāvahe apakṛṣyāmahe
Secondapakṛṣyase apakṛṣyethe apakṛṣyadhve
Thirdapakṛṣyate apakṛṣyete apakṛṣyante


Imperfect

ActiveSingularDualPlural
Firstāpakarṣam āpakarṣāva āpakarṣāma
Secondāpakarṣaḥ āpakarṣatam āpakarṣata
Thirdāpakarṣat āpakarṣatām āpakarṣan


MiddleSingularDualPlural
Firstāpakarṣe āpakarṣāvahi āpakarṣāmahi
Secondāpakarṣathāḥ āpakarṣethām āpakarṣadhvam
Thirdāpakarṣata āpakarṣetām āpakarṣanta


PassiveSingularDualPlural
Firstāpakṛṣye āpakṛṣyāvahi āpakṛṣyāmahi
Secondāpakṛṣyathāḥ āpakṛṣyethām āpakṛṣyadhvam
Thirdāpakṛṣyata āpakṛṣyetām āpakṛṣyanta


Optative

ActiveSingularDualPlural
Firstapakarṣeyam apakarṣeva apakarṣema
Secondapakarṣeḥ apakarṣetam apakarṣeta
Thirdapakarṣet apakarṣetām apakarṣeyuḥ


MiddleSingularDualPlural
Firstapakarṣeya apakarṣevahi apakarṣemahi
Secondapakarṣethāḥ apakarṣeyāthām apakarṣedhvam
Thirdapakarṣeta apakarṣeyātām apakarṣeran


PassiveSingularDualPlural
Firstapakṛṣyeya apakṛṣyevahi apakṛṣyemahi
Secondapakṛṣyethāḥ apakṛṣyeyāthām apakṛṣyedhvam
Thirdapakṛṣyeta apakṛṣyeyātām apakṛṣyeran


Imperative

ActiveSingularDualPlural
Firstapakarṣāṇi apakarṣāva apakarṣāma
Secondapakarṣa apakarṣatam apakarṣata
Thirdapakarṣatu apakarṣatām apakarṣantu


MiddleSingularDualPlural
Firstapakarṣai apakarṣāvahai apakarṣāmahai
Secondapakarṣasva apakarṣethām apakarṣadhvam
Thirdapakarṣatām apakarṣetām apakarṣantām


PassiveSingularDualPlural
Firstapakṛṣyai apakṛṣyāvahai apakṛṣyāmahai
Secondapakṛṣyasva apakṛṣyethām apakṛṣyadhvam
Thirdapakṛṣyatām apakṛṣyetām apakṛṣyantām


Future

ActiveSingularDualPlural
Firstapakarṣiṣyāmi apakarṣiṣyāvaḥ apakarṣiṣyāmaḥ
Secondapakarṣiṣyasi apakarṣiṣyathaḥ apakarṣiṣyatha
Thirdapakarṣiṣyati apakarṣiṣyataḥ apakarṣiṣyanti


MiddleSingularDualPlural
Firstapakarṣiṣye apakarṣiṣyāvahe apakarṣiṣyāmahe
Secondapakarṣiṣyase apakarṣiṣyethe apakarṣiṣyadhve
Thirdapakarṣiṣyate apakarṣiṣyete apakarṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstapakarṣitāsmi apakarṣitāsvaḥ apakarṣitāsmaḥ
Secondapakarṣitāsi apakarṣitāsthaḥ apakarṣitāstha
Thirdapakarṣitā apakarṣitārau apakarṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstanapakarṣa anapakṛṣiva anapakṛṣima
Secondanapakarṣitha anapakṛṣathuḥ anapakṛṣa
Thirdanapakarṣa anapakṛṣatuḥ anapakṛṣuḥ


MiddleSingularDualPlural
Firstanapakṛṣe anapakṛṣivahe anapakṛṣimahe
Secondanapakṛṣiṣe anapakṛṣāthe anapakṛṣidhve
Thirdanapakṛṣe anapakṛṣāte anapakṛṣire


Benedictive

ActiveSingularDualPlural
Firstapakṛṣyāsam apakṛṣyāsva apakṛṣyāsma
Secondapakṛṣyāḥ apakṛṣyāstam apakṛṣyāsta
Thirdapakṛṣyāt apakṛṣyāstām apakṛṣyāsuḥ

Participles

Past Passive Participle
apakṛṣṭa m. n. apakṛṣṭā f.

Past Active Participle
apakṛṣṭavat m. n. apakṛṣṭavatī f.

Present Active Participle
apakarṣat m. n. apakarṣantī f.

Present Middle Participle
apakarṣamāṇa m. n. apakarṣamāṇā f.

Present Passive Participle
apakṛṣyamāṇa m. n. apakṛṣyamāṇā f.

Future Active Participle
apakarṣiṣyat m. n. apakarṣiṣyantī f.

Future Middle Participle
apakarṣiṣyamāṇa m. n. apakarṣiṣyamāṇā f.

Future Passive Participle
apakarṣitavya m. n. apakarṣitavyā f.

Future Passive Participle
apakṛṣya m. n. apakṛṣyā f.

Future Passive Participle
apakarṣaṇīya m. n. apakarṣaṇīyā f.

Perfect Active Participle
anapakṛṣvas m. n. anapakṛṣuṣī f.

Perfect Middle Participle
anapakṛṣāṇa m. n. anapakṛṣāṇā f.

Indeclinable forms

Infinitive
apakarṣitum

Absolutive
apakṛṣṭvā

Absolutive
-apakṛṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria