Declension table of ?apakarṣamāṇa

Deva

NeuterSingularDualPlural
Nominativeapakarṣamāṇam apakarṣamāṇe apakarṣamāṇāni
Vocativeapakarṣamāṇa apakarṣamāṇe apakarṣamāṇāni
Accusativeapakarṣamāṇam apakarṣamāṇe apakarṣamāṇāni
Instrumentalapakarṣamāṇena apakarṣamāṇābhyām apakarṣamāṇaiḥ
Dativeapakarṣamāṇāya apakarṣamāṇābhyām apakarṣamāṇebhyaḥ
Ablativeapakarṣamāṇāt apakarṣamāṇābhyām apakarṣamāṇebhyaḥ
Genitiveapakarṣamāṇasya apakarṣamāṇayoḥ apakarṣamāṇānām
Locativeapakarṣamāṇe apakarṣamāṇayoḥ apakarṣamāṇeṣu

Compound apakarṣamāṇa -

Adverb -apakarṣamāṇam -apakarṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria