Declension table of ?apakarṣitavya

Deva

MasculineSingularDualPlural
Nominativeapakarṣitavyaḥ apakarṣitavyau apakarṣitavyāḥ
Vocativeapakarṣitavya apakarṣitavyau apakarṣitavyāḥ
Accusativeapakarṣitavyam apakarṣitavyau apakarṣitavyān
Instrumentalapakarṣitavyena apakarṣitavyābhyām apakarṣitavyaiḥ apakarṣitavyebhiḥ
Dativeapakarṣitavyāya apakarṣitavyābhyām apakarṣitavyebhyaḥ
Ablativeapakarṣitavyāt apakarṣitavyābhyām apakarṣitavyebhyaḥ
Genitiveapakarṣitavyasya apakarṣitavyayoḥ apakarṣitavyānām
Locativeapakarṣitavye apakarṣitavyayoḥ apakarṣitavyeṣu

Compound apakarṣitavya -

Adverb -apakarṣitavyam -apakarṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria