Declension table of ?apakṛṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeapakṛṣyamāṇā apakṛṣyamāṇe apakṛṣyamāṇāḥ
Vocativeapakṛṣyamāṇe apakṛṣyamāṇe apakṛṣyamāṇāḥ
Accusativeapakṛṣyamāṇām apakṛṣyamāṇe apakṛṣyamāṇāḥ
Instrumentalapakṛṣyamāṇayā apakṛṣyamāṇābhyām apakṛṣyamāṇābhiḥ
Dativeapakṛṣyamāṇāyai apakṛṣyamāṇābhyām apakṛṣyamāṇābhyaḥ
Ablativeapakṛṣyamāṇāyāḥ apakṛṣyamāṇābhyām apakṛṣyamāṇābhyaḥ
Genitiveapakṛṣyamāṇāyāḥ apakṛṣyamāṇayoḥ apakṛṣyamāṇānām
Locativeapakṛṣyamāṇāyām apakṛṣyamāṇayoḥ apakṛṣyamāṇāsu

Adverb -apakṛṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria