Declension table of ?anapakṛṣvas

Deva

NeuterSingularDualPlural
Nominativeanapakṛṣvat anapakṛṣuṣī anapakṛṣvāṃsi
Vocativeanapakṛṣvat anapakṛṣuṣī anapakṛṣvāṃsi
Accusativeanapakṛṣvat anapakṛṣuṣī anapakṛṣvāṃsi
Instrumentalanapakṛṣuṣā anapakṛṣvadbhyām anapakṛṣvadbhiḥ
Dativeanapakṛṣuṣe anapakṛṣvadbhyām anapakṛṣvadbhyaḥ
Ablativeanapakṛṣuṣaḥ anapakṛṣvadbhyām anapakṛṣvadbhyaḥ
Genitiveanapakṛṣuṣaḥ anapakṛṣuṣoḥ anapakṛṣuṣām
Locativeanapakṛṣuṣi anapakṛṣuṣoḥ anapakṛṣvatsu

Compound anapakṛṣvat -

Adverb -anapakṛṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria