Declension table of ?anapakṛṣuṣī

Deva

FeminineSingularDualPlural
Nominativeanapakṛṣuṣī anapakṛṣuṣyau anapakṛṣuṣyaḥ
Vocativeanapakṛṣuṣi anapakṛṣuṣyau anapakṛṣuṣyaḥ
Accusativeanapakṛṣuṣīm anapakṛṣuṣyau anapakṛṣuṣīḥ
Instrumentalanapakṛṣuṣyā anapakṛṣuṣībhyām anapakṛṣuṣībhiḥ
Dativeanapakṛṣuṣyai anapakṛṣuṣībhyām anapakṛṣuṣībhyaḥ
Ablativeanapakṛṣuṣyāḥ anapakṛṣuṣībhyām anapakṛṣuṣībhyaḥ
Genitiveanapakṛṣuṣyāḥ anapakṛṣuṣyoḥ anapakṛṣuṣīṇām
Locativeanapakṛṣuṣyām anapakṛṣuṣyoḥ anapakṛṣuṣīṣu

Compound anapakṛṣuṣi - anapakṛṣuṣī -

Adverb -anapakṛṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria