Declension table of ?anapakṛṣvas

Deva

MasculineSingularDualPlural
Nominativeanapakṛṣvān anapakṛṣvāṃsau anapakṛṣvāṃsaḥ
Vocativeanapakṛṣvan anapakṛṣvāṃsau anapakṛṣvāṃsaḥ
Accusativeanapakṛṣvāṃsam anapakṛṣvāṃsau anapakṛṣuṣaḥ
Instrumentalanapakṛṣuṣā anapakṛṣvadbhyām anapakṛṣvadbhiḥ
Dativeanapakṛṣuṣe anapakṛṣvadbhyām anapakṛṣvadbhyaḥ
Ablativeanapakṛṣuṣaḥ anapakṛṣvadbhyām anapakṛṣvadbhyaḥ
Genitiveanapakṛṣuṣaḥ anapakṛṣuṣoḥ anapakṛṣuṣām
Locativeanapakṛṣuṣi anapakṛṣuṣoḥ anapakṛṣvatsu

Compound anapakṛṣvat -

Adverb -anapakṛṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria