Declension table of ?apakṛṣṭavat

Deva

MasculineSingularDualPlural
Nominativeapakṛṣṭavān apakṛṣṭavantau apakṛṣṭavantaḥ
Vocativeapakṛṣṭavan apakṛṣṭavantau apakṛṣṭavantaḥ
Accusativeapakṛṣṭavantam apakṛṣṭavantau apakṛṣṭavataḥ
Instrumentalapakṛṣṭavatā apakṛṣṭavadbhyām apakṛṣṭavadbhiḥ
Dativeapakṛṣṭavate apakṛṣṭavadbhyām apakṛṣṭavadbhyaḥ
Ablativeapakṛṣṭavataḥ apakṛṣṭavadbhyām apakṛṣṭavadbhyaḥ
Genitiveapakṛṣṭavataḥ apakṛṣṭavatoḥ apakṛṣṭavatām
Locativeapakṛṣṭavati apakṛṣṭavatoḥ apakṛṣṭavatsu

Compound apakṛṣṭavat -

Adverb -apakṛṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria