Declension table of ?apakarṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeapakarṣiṣyamāṇā apakarṣiṣyamāṇe apakarṣiṣyamāṇāḥ
Vocativeapakarṣiṣyamāṇe apakarṣiṣyamāṇe apakarṣiṣyamāṇāḥ
Accusativeapakarṣiṣyamāṇām apakarṣiṣyamāṇe apakarṣiṣyamāṇāḥ
Instrumentalapakarṣiṣyamāṇayā apakarṣiṣyamāṇābhyām apakarṣiṣyamāṇābhiḥ
Dativeapakarṣiṣyamāṇāyai apakarṣiṣyamāṇābhyām apakarṣiṣyamāṇābhyaḥ
Ablativeapakarṣiṣyamāṇāyāḥ apakarṣiṣyamāṇābhyām apakarṣiṣyamāṇābhyaḥ
Genitiveapakarṣiṣyamāṇāyāḥ apakarṣiṣyamāṇayoḥ apakarṣiṣyamāṇānām
Locativeapakarṣiṣyamāṇāyām apakarṣiṣyamāṇayoḥ apakarṣiṣyamāṇāsu

Adverb -apakarṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria