Declension table of ?anapakṛṣāṇa

Deva

MasculineSingularDualPlural
Nominativeanapakṛṣāṇaḥ anapakṛṣāṇau anapakṛṣāṇāḥ
Vocativeanapakṛṣāṇa anapakṛṣāṇau anapakṛṣāṇāḥ
Accusativeanapakṛṣāṇam anapakṛṣāṇau anapakṛṣāṇān
Instrumentalanapakṛṣāṇena anapakṛṣāṇābhyām anapakṛṣāṇaiḥ anapakṛṣāṇebhiḥ
Dativeanapakṛṣāṇāya anapakṛṣāṇābhyām anapakṛṣāṇebhyaḥ
Ablativeanapakṛṣāṇāt anapakṛṣāṇābhyām anapakṛṣāṇebhyaḥ
Genitiveanapakṛṣāṇasya anapakṛṣāṇayoḥ anapakṛṣāṇānām
Locativeanapakṛṣāṇe anapakṛṣāṇayoḥ anapakṛṣāṇeṣu

Compound anapakṛṣāṇa -

Adverb -anapakṛṣāṇam -anapakṛṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria