Declension table of ?apakṛṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeapakṛṣṭavatī apakṛṣṭavatyau apakṛṣṭavatyaḥ
Vocativeapakṛṣṭavati apakṛṣṭavatyau apakṛṣṭavatyaḥ
Accusativeapakṛṣṭavatīm apakṛṣṭavatyau apakṛṣṭavatīḥ
Instrumentalapakṛṣṭavatyā apakṛṣṭavatībhyām apakṛṣṭavatībhiḥ
Dativeapakṛṣṭavatyai apakṛṣṭavatībhyām apakṛṣṭavatībhyaḥ
Ablativeapakṛṣṭavatyāḥ apakṛṣṭavatībhyām apakṛṣṭavatībhyaḥ
Genitiveapakṛṣṭavatyāḥ apakṛṣṭavatyoḥ apakṛṣṭavatīnām
Locativeapakṛṣṭavatyām apakṛṣṭavatyoḥ apakṛṣṭavatīṣu

Compound apakṛṣṭavati - apakṛṣṭavatī -

Adverb -apakṛṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria