तिङन्तावली अपकृष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअपकर्षति अपकर्षतः अपकर्षन्ति
मध्यमअपकर्षसि अपकर्षथः अपकर्षथ
उत्तमअपकर्षामि अपकर्षावः अपकर्षामः


आत्मनेपदेएकद्विबहु
प्रथमअपकर्षते अपकर्षेते अपकर्षन्ते
मध्यमअपकर्षसे अपकर्षेथे अपकर्षध्वे
उत्तमअपकर्षे अपकर्षावहे अपकर्षामहे


कर्मणिएकद्विबहु
प्रथमअपकृष्यते अपकृष्येते अपकृष्यन्ते
मध्यमअपकृष्यसे अपकृष्येथे अपकृष्यध्वे
उत्तमअपकृष्ये अपकृष्यावहे अपकृष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआपकर्षत् आपकर्षताम् आपकर्षन्
मध्यमआपकर्षः आपकर्षतम् आपकर्षत
उत्तमआपकर्षम् आपकर्षाव आपकर्षाम


आत्मनेपदेएकद्विबहु
प्रथमआपकर्षत आपकर्षेताम् आपकर्षन्त
मध्यमआपकर्षथाः आपकर्षेथाम् आपकर्षध्वम्
उत्तमआपकर्षे आपकर्षावहि आपकर्षामहि


कर्मणिएकद्विबहु
प्रथमआपकृष्यत आपकृष्येताम् आपकृष्यन्त
मध्यमआपकृष्यथाः आपकृष्येथाम् आपकृष्यध्वम्
उत्तमआपकृष्ये आपकृष्यावहि आपकृष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअपकर्षेत् अपकर्षेताम् अपकर्षेयुः
मध्यमअपकर्षेः अपकर्षेतम् अपकर्षेत
उत्तमअपकर्षेयम् अपकर्षेव अपकर्षेम


आत्मनेपदेएकद्विबहु
प्रथमअपकर्षेत अपकर्षेयाताम् अपकर्षेरन्
मध्यमअपकर्षेथाः अपकर्षेयाथाम् अपकर्षेध्वम्
उत्तमअपकर्षेय अपकर्षेवहि अपकर्षेमहि


कर्मणिएकद्विबहु
प्रथमअपकृष्येत अपकृष्येयाताम् अपकृष्येरन्
मध्यमअपकृष्येथाः अपकृष्येयाथाम् अपकृष्येध्वम्
उत्तमअपकृष्येय अपकृष्येवहि अपकृष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअपकर्षतु अपकर्षताम् अपकर्षन्तु
मध्यमअपकर्ष अपकर्षतम् अपकर्षत
उत्तमअपकर्षाणि अपकर्षाव अपकर्षाम


आत्मनेपदेएकद्विबहु
प्रथमअपकर्षताम् अपकर्षेताम् अपकर्षन्ताम्
मध्यमअपकर्षस्व अपकर्षेथाम् अपकर्षध्वम्
उत्तमअपकर्षै अपकर्षावहै अपकर्षामहै


कर्मणिएकद्विबहु
प्रथमअपकृष्यताम् अपकृष्येताम् अपकृष्यन्ताम्
मध्यमअपकृष्यस्व अपकृष्येथाम् अपकृष्यध्वम्
उत्तमअपकृष्यै अपकृष्यावहै अपकृष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअपकर्षिष्यति अपकर्षिष्यतः अपकर्षिष्यन्ति
मध्यमअपकर्षिष्यसि अपकर्षिष्यथः अपकर्षिष्यथ
उत्तमअपकर्षिष्यामि अपकर्षिष्यावः अपकर्षिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअपकर्षिष्यते अपकर्षिष्येते अपकर्षिष्यन्ते
मध्यमअपकर्षिष्यसे अपकर्षिष्येथे अपकर्षिष्यध्वे
उत्तमअपकर्षिष्ये अपकर्षिष्यावहे अपकर्षिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअपकर्षिता अपकर्षितारौ अपकर्षितारः
मध्यमअपकर्षितासि अपकर्षितास्थः अपकर्षितास्थ
उत्तमअपकर्षितास्मि अपकर्षितास्वः अपकर्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनपकर्ष अनपकृषतुः अनपकृषुः
मध्यमअनपकर्षिथ अनपकृषथुः अनपकृष
उत्तमअनपकर्ष अनपकृषिव अनपकृषिम


आत्मनेपदेएकद्विबहु
प्रथमअनपकृषे अनपकृषाते अनपकृषिरे
मध्यमअनपकृषिषे अनपकृषाथे अनपकृषिध्वे
उत्तमअनपकृषे अनपकृषिवहे अनपकृषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअपकृष्यात् अपकृष्यास्ताम् अपकृष्यासुः
मध्यमअपकृष्याः अपकृष्यास्तम् अपकृष्यास्त
उत्तमअपकृष्यासम् अपकृष्यास्व अपकृष्यास्म

कृदन्त

क्त
अपकृष्ट m. n. अपकृष्टा f.

क्तवतु
अपकृष्टवत् m. n. अपकृष्टवती f.

शतृ
अपकर्षत् m. n. अपकर्षन्ती f.

शानच्
अपकर्षमाण m. n. अपकर्षमाणा f.

शानच् कर्मणि
अपकृष्यमाण m. n. अपकृष्यमाणा f.

लुडादेश पर
अपकर्षिष्यत् m. n. अपकर्षिष्यन्ती f.

लुडादेश आत्म
अपकर्षिष्यमाण m. n. अपकर्षिष्यमाणा f.

तव्य
अपकर्षितव्य m. n. अपकर्षितव्या f.

यत्
अपकृष्य m. n. अपकृष्या f.

अनीयर्
अपकर्षणीय m. n. अपकर्षणीया f.

लिडादेश पर
अनपकृष्वस् m. n. अनपकृषुषी f.

लिडादेश आत्म
अनपकृषाण m. n. अनपकृषाणा f.

अव्यय

तुमुन्
अपकर्षितुम्

क्त्वा
अपकृष्ट्वा

ल्यप्
॰अपकृष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria