Declension table of ?anapakṛṣāṇa

Deva

NeuterSingularDualPlural
Nominativeanapakṛṣāṇam anapakṛṣāṇe anapakṛṣāṇāni
Vocativeanapakṛṣāṇa anapakṛṣāṇe anapakṛṣāṇāni
Accusativeanapakṛṣāṇam anapakṛṣāṇe anapakṛṣāṇāni
Instrumentalanapakṛṣāṇena anapakṛṣāṇābhyām anapakṛṣāṇaiḥ
Dativeanapakṛṣāṇāya anapakṛṣāṇābhyām anapakṛṣāṇebhyaḥ
Ablativeanapakṛṣāṇāt anapakṛṣāṇābhyām anapakṛṣāṇebhyaḥ
Genitiveanapakṛṣāṇasya anapakṛṣāṇayoḥ anapakṛṣāṇānām
Locativeanapakṛṣāṇe anapakṛṣāṇayoḥ anapakṛṣāṇeṣu

Compound anapakṛṣāṇa -

Adverb -anapakṛṣāṇam -anapakṛṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria