Declension table of ?apakarṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeapakarṣiṣyamāṇaḥ apakarṣiṣyamāṇau apakarṣiṣyamāṇāḥ
Vocativeapakarṣiṣyamāṇa apakarṣiṣyamāṇau apakarṣiṣyamāṇāḥ
Accusativeapakarṣiṣyamāṇam apakarṣiṣyamāṇau apakarṣiṣyamāṇān
Instrumentalapakarṣiṣyamāṇena apakarṣiṣyamāṇābhyām apakarṣiṣyamāṇaiḥ apakarṣiṣyamāṇebhiḥ
Dativeapakarṣiṣyamāṇāya apakarṣiṣyamāṇābhyām apakarṣiṣyamāṇebhyaḥ
Ablativeapakarṣiṣyamāṇāt apakarṣiṣyamāṇābhyām apakarṣiṣyamāṇebhyaḥ
Genitiveapakarṣiṣyamāṇasya apakarṣiṣyamāṇayoḥ apakarṣiṣyamāṇānām
Locativeapakarṣiṣyamāṇe apakarṣiṣyamāṇayoḥ apakarṣiṣyamāṇeṣu

Compound apakarṣiṣyamāṇa -

Adverb -apakarṣiṣyamāṇam -apakarṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria