Declension table of ?apakṛṣṭavat

Deva

NeuterSingularDualPlural
Nominativeapakṛṣṭavat apakṛṣṭavantī apakṛṣṭavatī apakṛṣṭavanti
Vocativeapakṛṣṭavat apakṛṣṭavantī apakṛṣṭavatī apakṛṣṭavanti
Accusativeapakṛṣṭavat apakṛṣṭavantī apakṛṣṭavatī apakṛṣṭavanti
Instrumentalapakṛṣṭavatā apakṛṣṭavadbhyām apakṛṣṭavadbhiḥ
Dativeapakṛṣṭavate apakṛṣṭavadbhyām apakṛṣṭavadbhyaḥ
Ablativeapakṛṣṭavataḥ apakṛṣṭavadbhyām apakṛṣṭavadbhyaḥ
Genitiveapakṛṣṭavataḥ apakṛṣṭavatoḥ apakṛṣṭavatām
Locativeapakṛṣṭavati apakṛṣṭavatoḥ apakṛṣṭavatsu

Adverb -apakṛṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria