Declension table of ?apakṛṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeapakṛṣyamāṇam apakṛṣyamāṇe apakṛṣyamāṇāni
Vocativeapakṛṣyamāṇa apakṛṣyamāṇe apakṛṣyamāṇāni
Accusativeapakṛṣyamāṇam apakṛṣyamāṇe apakṛṣyamāṇāni
Instrumentalapakṛṣyamāṇena apakṛṣyamāṇābhyām apakṛṣyamāṇaiḥ
Dativeapakṛṣyamāṇāya apakṛṣyamāṇābhyām apakṛṣyamāṇebhyaḥ
Ablativeapakṛṣyamāṇāt apakṛṣyamāṇābhyām apakṛṣyamāṇebhyaḥ
Genitiveapakṛṣyamāṇasya apakṛṣyamāṇayoḥ apakṛṣyamāṇānām
Locativeapakṛṣyamāṇe apakṛṣyamāṇayoḥ apakṛṣyamāṇeṣu

Compound apakṛṣyamāṇa -

Adverb -apakṛṣyamāṇam -apakṛṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria