Declension table of ?apakṛṣya

Deva

NeuterSingularDualPlural
Nominativeapakṛṣyam apakṛṣye apakṛṣyāṇi
Vocativeapakṛṣya apakṛṣye apakṛṣyāṇi
Accusativeapakṛṣyam apakṛṣye apakṛṣyāṇi
Instrumentalapakṛṣyeṇa apakṛṣyābhyām apakṛṣyaiḥ
Dativeapakṛṣyāya apakṛṣyābhyām apakṛṣyebhyaḥ
Ablativeapakṛṣyāt apakṛṣyābhyām apakṛṣyebhyaḥ
Genitiveapakṛṣyasya apakṛṣyayoḥ apakṛṣyāṇām
Locativeapakṛṣye apakṛṣyayoḥ apakṛṣyeṣu

Compound apakṛṣya -

Adverb -apakṛṣyam -apakṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria