Declension table of ?apakarṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeapakarṣiṣyamāṇam apakarṣiṣyamāṇe apakarṣiṣyamāṇāni
Vocativeapakarṣiṣyamāṇa apakarṣiṣyamāṇe apakarṣiṣyamāṇāni
Accusativeapakarṣiṣyamāṇam apakarṣiṣyamāṇe apakarṣiṣyamāṇāni
Instrumentalapakarṣiṣyamāṇena apakarṣiṣyamāṇābhyām apakarṣiṣyamāṇaiḥ
Dativeapakarṣiṣyamāṇāya apakarṣiṣyamāṇābhyām apakarṣiṣyamāṇebhyaḥ
Ablativeapakarṣiṣyamāṇāt apakarṣiṣyamāṇābhyām apakarṣiṣyamāṇebhyaḥ
Genitiveapakarṣiṣyamāṇasya apakarṣiṣyamāṇayoḥ apakarṣiṣyamāṇānām
Locativeapakarṣiṣyamāṇe apakarṣiṣyamāṇayoḥ apakarṣiṣyamāṇeṣu

Compound apakarṣiṣyamāṇa -

Adverb -apakarṣiṣyamāṇam -apakarṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria