Conjugation tables of ?anuvid

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanuvidāmi anuvidāvaḥ anuvidāmaḥ
Secondanuvidasi anuvidathaḥ anuvidatha
Thirdanuvidati anuvidataḥ anuvidanti


MiddleSingularDualPlural
Firstanuvide anuvidāvahe anuvidāmahe
Secondanuvidase anuvidethe anuvidadhve
Thirdanuvidate anuvidete anuvidante


PassiveSingularDualPlural
Firstanuvidye anuvidyāvahe anuvidyāmahe
Secondanuvidyase anuvidyethe anuvidyadhve
Thirdanuvidyate anuvidyete anuvidyante


Imperfect

ActiveSingularDualPlural
Firstānuvidam ānuvidāva ānuvidāma
Secondānuvidaḥ ānuvidatam ānuvidata
Thirdānuvidat ānuvidatām ānuvidan


MiddleSingularDualPlural
Firstānuvide ānuvidāvahi ānuvidāmahi
Secondānuvidathāḥ ānuvidethām ānuvidadhvam
Thirdānuvidata ānuvidetām ānuvidanta


PassiveSingularDualPlural
Firstānuvidye ānuvidyāvahi ānuvidyāmahi
Secondānuvidyathāḥ ānuvidyethām ānuvidyadhvam
Thirdānuvidyata ānuvidyetām ānuvidyanta


Optative

ActiveSingularDualPlural
Firstanuvideyam anuvideva anuvidema
Secondanuvideḥ anuvidetam anuvideta
Thirdanuvidet anuvidetām anuvideyuḥ


MiddleSingularDualPlural
Firstanuvideya anuvidevahi anuvidemahi
Secondanuvidethāḥ anuvideyāthām anuvidedhvam
Thirdanuvideta anuvideyātām anuvideran


PassiveSingularDualPlural
Firstanuvidyeya anuvidyevahi anuvidyemahi
Secondanuvidyethāḥ anuvidyeyāthām anuvidyedhvam
Thirdanuvidyeta anuvidyeyātām anuvidyeran


Imperative

ActiveSingularDualPlural
Firstanuvidāni anuvidāva anuvidāma
Secondanuvida anuvidatam anuvidata
Thirdanuvidatu anuvidatām anuvidantu


MiddleSingularDualPlural
Firstanuvidai anuvidāvahai anuvidāmahai
Secondanuvidasva anuvidethām anuvidadhvam
Thirdanuvidatām anuvidetām anuvidantām


PassiveSingularDualPlural
Firstanuvidyai anuvidyāvahai anuvidyāmahai
Secondanuvidyasva anuvidyethām anuvidyadhvam
Thirdanuvidyatām anuvidyetām anuvidyantām


Future

ActiveSingularDualPlural
Firstanuvediṣyāmi anuvediṣyāvaḥ anuvediṣyāmaḥ
Secondanuvediṣyasi anuvediṣyathaḥ anuvediṣyatha
Thirdanuvediṣyati anuvediṣyataḥ anuvediṣyanti


MiddleSingularDualPlural
Firstanuvediṣye anuvediṣyāvahe anuvediṣyāmahe
Secondanuvediṣyase anuvediṣyethe anuvediṣyadhve
Thirdanuvediṣyate anuvediṣyete anuvediṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanuveditāsmi anuveditāsvaḥ anuveditāsmaḥ
Secondanuveditāsi anuveditāsthaḥ anuveditāstha
Thirdanuveditā anuveditārau anuveditāraḥ


Perfect

ActiveSingularDualPlural
Firstananuveda ananuvidiva ananuvidima
Secondananuveditha ananuvidathuḥ ananuvida
Thirdananuveda ananuvidatuḥ ananuviduḥ


MiddleSingularDualPlural
Firstananuvide ananuvidivahe ananuvidimahe
Secondananuvidiṣe ananuvidāthe ananuvididhve
Thirdananuvide ananuvidāte ananuvidire


Benedictive

ActiveSingularDualPlural
Firstanuvidyāsam anuvidyāsva anuvidyāsma
Secondanuvidyāḥ anuvidyāstam anuvidyāsta
Thirdanuvidyāt anuvidyāstām anuvidyāsuḥ

Participles

Past Passive Participle
anuvitta m. n. anuvittā f.

Past Active Participle
anuvittavat m. n. anuvittavatī f.

Present Active Participle
anuvidat m. n. anuvidantī f.

Present Middle Participle
anuvidamāna m. n. anuvidamānā f.

Present Passive Participle
anuvidyamāna m. n. anuvidyamānā f.

Future Active Participle
anuvediṣyat m. n. anuvediṣyantī f.

Future Middle Participle
anuvediṣyamāṇa m. n. anuvediṣyamāṇā f.

Future Passive Participle
anuveditavya m. n. anuveditavyā f.

Future Passive Participle
anuvedya m. n. anuvedyā f.

Future Passive Participle
anuvedanīya m. n. anuvedanīyā f.

Perfect Active Participle
ananuvidvas m. n. ananuviduṣī f.

Perfect Middle Participle
ananuvidāna m. n. ananuvidānā f.

Indeclinable forms

Infinitive
anuveditum

Absolutive
anuvittvā

Absolutive
-anuvidya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria