Declension table of ?anuvidamāna

Deva

MasculineSingularDualPlural
Nominativeanuvidamānaḥ anuvidamānau anuvidamānāḥ
Vocativeanuvidamāna anuvidamānau anuvidamānāḥ
Accusativeanuvidamānam anuvidamānau anuvidamānān
Instrumentalanuvidamānena anuvidamānābhyām anuvidamānaiḥ anuvidamānebhiḥ
Dativeanuvidamānāya anuvidamānābhyām anuvidamānebhyaḥ
Ablativeanuvidamānāt anuvidamānābhyām anuvidamānebhyaḥ
Genitiveanuvidamānasya anuvidamānayoḥ anuvidamānānām
Locativeanuvidamāne anuvidamānayoḥ anuvidamāneṣu

Compound anuvidamāna -

Adverb -anuvidamānam -anuvidamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria