Declension table of ?ananuvidvas

Deva

MasculineSingularDualPlural
Nominativeananuvidvān ananuvidvāṃsau ananuvidvāṃsaḥ
Vocativeananuvidvan ananuvidvāṃsau ananuvidvāṃsaḥ
Accusativeananuvidvāṃsam ananuvidvāṃsau ananuviduṣaḥ
Instrumentalananuviduṣā ananuvidvadbhyām ananuvidvadbhiḥ
Dativeananuviduṣe ananuvidvadbhyām ananuvidvadbhyaḥ
Ablativeananuviduṣaḥ ananuvidvadbhyām ananuvidvadbhyaḥ
Genitiveananuviduṣaḥ ananuviduṣoḥ ananuviduṣām
Locativeananuviduṣi ananuviduṣoḥ ananuvidvatsu

Compound ananuvidvat -

Adverb -ananuvidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria