Declension table of ?anuvediṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanuvediṣyamāṇā anuvediṣyamāṇe anuvediṣyamāṇāḥ
Vocativeanuvediṣyamāṇe anuvediṣyamāṇe anuvediṣyamāṇāḥ
Accusativeanuvediṣyamāṇām anuvediṣyamāṇe anuvediṣyamāṇāḥ
Instrumentalanuvediṣyamāṇayā anuvediṣyamāṇābhyām anuvediṣyamāṇābhiḥ
Dativeanuvediṣyamāṇāyai anuvediṣyamāṇābhyām anuvediṣyamāṇābhyaḥ
Ablativeanuvediṣyamāṇāyāḥ anuvediṣyamāṇābhyām anuvediṣyamāṇābhyaḥ
Genitiveanuvediṣyamāṇāyāḥ anuvediṣyamāṇayoḥ anuvediṣyamāṇānām
Locativeanuvediṣyamāṇāyām anuvediṣyamāṇayoḥ anuvediṣyamāṇāsu

Adverb -anuvediṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria