Declension table of ?anuvitta

Deva

MasculineSingularDualPlural
Nominativeanuvittaḥ anuvittau anuvittāḥ
Vocativeanuvitta anuvittau anuvittāḥ
Accusativeanuvittam anuvittau anuvittān
Instrumentalanuvittena anuvittābhyām anuvittaiḥ anuvittebhiḥ
Dativeanuvittāya anuvittābhyām anuvittebhyaḥ
Ablativeanuvittāt anuvittābhyām anuvittebhyaḥ
Genitiveanuvittasya anuvittayoḥ anuvittānām
Locativeanuvitte anuvittayoḥ anuvitteṣu

Compound anuvitta -

Adverb -anuvittam -anuvittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria