Declension table of ?anuvedanīya

Deva

MasculineSingularDualPlural
Nominativeanuvedanīyaḥ anuvedanīyau anuvedanīyāḥ
Vocativeanuvedanīya anuvedanīyau anuvedanīyāḥ
Accusativeanuvedanīyam anuvedanīyau anuvedanīyān
Instrumentalanuvedanīyena anuvedanīyābhyām anuvedanīyaiḥ anuvedanīyebhiḥ
Dativeanuvedanīyāya anuvedanīyābhyām anuvedanīyebhyaḥ
Ablativeanuvedanīyāt anuvedanīyābhyām anuvedanīyebhyaḥ
Genitiveanuvedanīyasya anuvedanīyayoḥ anuvedanīyānām
Locativeanuvedanīye anuvedanīyayoḥ anuvedanīyeṣu

Compound anuvedanīya -

Adverb -anuvedanīyam -anuvedanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria