Declension table of ?anuveditavya

Deva

MasculineSingularDualPlural
Nominativeanuveditavyaḥ anuveditavyau anuveditavyāḥ
Vocativeanuveditavya anuveditavyau anuveditavyāḥ
Accusativeanuveditavyam anuveditavyau anuveditavyān
Instrumentalanuveditavyena anuveditavyābhyām anuveditavyaiḥ anuveditavyebhiḥ
Dativeanuveditavyāya anuveditavyābhyām anuveditavyebhyaḥ
Ablativeanuveditavyāt anuveditavyābhyām anuveditavyebhyaḥ
Genitiveanuveditavyasya anuveditavyayoḥ anuveditavyānām
Locativeanuveditavye anuveditavyayoḥ anuveditavyeṣu

Compound anuveditavya -

Adverb -anuveditavyam -anuveditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria