Declension table of ?ananuvidvas

Deva

NeuterSingularDualPlural
Nominativeananuvidvat ananuviduṣī ananuvidvāṃsi
Vocativeananuvidvat ananuviduṣī ananuvidvāṃsi
Accusativeananuvidvat ananuviduṣī ananuvidvāṃsi
Instrumentalananuviduṣā ananuvidvadbhyām ananuvidvadbhiḥ
Dativeananuviduṣe ananuvidvadbhyām ananuvidvadbhyaḥ
Ablativeananuviduṣaḥ ananuvidvadbhyām ananuvidvadbhyaḥ
Genitiveananuviduṣaḥ ananuviduṣoḥ ananuviduṣām
Locativeananuviduṣi ananuviduṣoḥ ananuvidvatsu

Compound ananuvidvat -

Adverb -ananuvidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria