Declension table of ?anuvediṣyat

Deva

MasculineSingularDualPlural
Nominativeanuvediṣyan anuvediṣyantau anuvediṣyantaḥ
Vocativeanuvediṣyan anuvediṣyantau anuvediṣyantaḥ
Accusativeanuvediṣyantam anuvediṣyantau anuvediṣyataḥ
Instrumentalanuvediṣyatā anuvediṣyadbhyām anuvediṣyadbhiḥ
Dativeanuvediṣyate anuvediṣyadbhyām anuvediṣyadbhyaḥ
Ablativeanuvediṣyataḥ anuvediṣyadbhyām anuvediṣyadbhyaḥ
Genitiveanuvediṣyataḥ anuvediṣyatoḥ anuvediṣyatām
Locativeanuvediṣyati anuvediṣyatoḥ anuvediṣyatsu

Compound anuvediṣyat -

Adverb -anuvediṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria