Declension table of ?anuvediṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeanuvediṣyamāṇam anuvediṣyamāṇe anuvediṣyamāṇāni
Vocativeanuvediṣyamāṇa anuvediṣyamāṇe anuvediṣyamāṇāni
Accusativeanuvediṣyamāṇam anuvediṣyamāṇe anuvediṣyamāṇāni
Instrumentalanuvediṣyamāṇena anuvediṣyamāṇābhyām anuvediṣyamāṇaiḥ
Dativeanuvediṣyamāṇāya anuvediṣyamāṇābhyām anuvediṣyamāṇebhyaḥ
Ablativeanuvediṣyamāṇāt anuvediṣyamāṇābhyām anuvediṣyamāṇebhyaḥ
Genitiveanuvediṣyamāṇasya anuvediṣyamāṇayoḥ anuvediṣyamāṇānām
Locativeanuvediṣyamāṇe anuvediṣyamāṇayoḥ anuvediṣyamāṇeṣu

Compound anuvediṣyamāṇa -

Adverb -anuvediṣyamāṇam -anuvediṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria