Declension table of ?anuvittavat

Deva

MasculineSingularDualPlural
Nominativeanuvittavān anuvittavantau anuvittavantaḥ
Vocativeanuvittavan anuvittavantau anuvittavantaḥ
Accusativeanuvittavantam anuvittavantau anuvittavataḥ
Instrumentalanuvittavatā anuvittavadbhyām anuvittavadbhiḥ
Dativeanuvittavate anuvittavadbhyām anuvittavadbhyaḥ
Ablativeanuvittavataḥ anuvittavadbhyām anuvittavadbhyaḥ
Genitiveanuvittavataḥ anuvittavatoḥ anuvittavatām
Locativeanuvittavati anuvittavatoḥ anuvittavatsu

Compound anuvittavat -

Adverb -anuvittavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria