Declension table of ?anuveditavya

Deva

NeuterSingularDualPlural
Nominativeanuveditavyam anuveditavye anuveditavyāni
Vocativeanuveditavya anuveditavye anuveditavyāni
Accusativeanuveditavyam anuveditavye anuveditavyāni
Instrumentalanuveditavyena anuveditavyābhyām anuveditavyaiḥ
Dativeanuveditavyāya anuveditavyābhyām anuveditavyebhyaḥ
Ablativeanuveditavyāt anuveditavyābhyām anuveditavyebhyaḥ
Genitiveanuveditavyasya anuveditavyayoḥ anuveditavyānām
Locativeanuveditavye anuveditavyayoḥ anuveditavyeṣu

Compound anuveditavya -

Adverb -anuveditavyam -anuveditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria