Declension table of ?anuvitta

Deva

NeuterSingularDualPlural
Nominativeanuvittam anuvitte anuvittāni
Vocativeanuvitta anuvitte anuvittāni
Accusativeanuvittam anuvitte anuvittāni
Instrumentalanuvittena anuvittābhyām anuvittaiḥ
Dativeanuvittāya anuvittābhyām anuvittebhyaḥ
Ablativeanuvittāt anuvittābhyām anuvittebhyaḥ
Genitiveanuvittasya anuvittayoḥ anuvittānām
Locativeanuvitte anuvittayoḥ anuvitteṣu

Compound anuvitta -

Adverb -anuvittam -anuvittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria