Declension table of ?anuvidamāna

Deva

NeuterSingularDualPlural
Nominativeanuvidamānam anuvidamāne anuvidamānāni
Vocativeanuvidamāna anuvidamāne anuvidamānāni
Accusativeanuvidamānam anuvidamāne anuvidamānāni
Instrumentalanuvidamānena anuvidamānābhyām anuvidamānaiḥ
Dativeanuvidamānāya anuvidamānābhyām anuvidamānebhyaḥ
Ablativeanuvidamānāt anuvidamānābhyām anuvidamānebhyaḥ
Genitiveanuvidamānasya anuvidamānayoḥ anuvidamānānām
Locativeanuvidamāne anuvidamānayoḥ anuvidamāneṣu

Compound anuvidamāna -

Adverb -anuvidamānam -anuvidamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria