Declension table of ?anuvedanīya

Deva

NeuterSingularDualPlural
Nominativeanuvedanīyam anuvedanīye anuvedanīyāni
Vocativeanuvedanīya anuvedanīye anuvedanīyāni
Accusativeanuvedanīyam anuvedanīye anuvedanīyāni
Instrumentalanuvedanīyena anuvedanīyābhyām anuvedanīyaiḥ
Dativeanuvedanīyāya anuvedanīyābhyām anuvedanīyebhyaḥ
Ablativeanuvedanīyāt anuvedanīyābhyām anuvedanīyebhyaḥ
Genitiveanuvedanīyasya anuvedanīyayoḥ anuvedanīyānām
Locativeanuvedanīye anuvedanīyayoḥ anuvedanīyeṣu

Compound anuvedanīya -

Adverb -anuvedanīyam -anuvedanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria