Declension table of ?anuvidamānā

Deva

FeminineSingularDualPlural
Nominativeanuvidamānā anuvidamāne anuvidamānāḥ
Vocativeanuvidamāne anuvidamāne anuvidamānāḥ
Accusativeanuvidamānām anuvidamāne anuvidamānāḥ
Instrumentalanuvidamānayā anuvidamānābhyām anuvidamānābhiḥ
Dativeanuvidamānāyai anuvidamānābhyām anuvidamānābhyaḥ
Ablativeanuvidamānāyāḥ anuvidamānābhyām anuvidamānābhyaḥ
Genitiveanuvidamānāyāḥ anuvidamānayoḥ anuvidamānānām
Locativeanuvidamānāyām anuvidamānayoḥ anuvidamānāsu

Adverb -anuvidamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria