Declension table of ?ananuviduṣī

Deva

FeminineSingularDualPlural
Nominativeananuviduṣī ananuviduṣyau ananuviduṣyaḥ
Vocativeananuviduṣi ananuviduṣyau ananuviduṣyaḥ
Accusativeananuviduṣīm ananuviduṣyau ananuviduṣīḥ
Instrumentalananuviduṣyā ananuviduṣībhyām ananuviduṣībhiḥ
Dativeananuviduṣyai ananuviduṣībhyām ananuviduṣībhyaḥ
Ablativeananuviduṣyāḥ ananuviduṣībhyām ananuviduṣībhyaḥ
Genitiveananuviduṣyāḥ ananuviduṣyoḥ ananuviduṣīṇām
Locativeananuviduṣyām ananuviduṣyoḥ ananuviduṣīṣu

Compound ananuviduṣi - ananuviduṣī -

Adverb -ananuviduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria