Declension table of ?anuvidyamāna

Deva

MasculineSingularDualPlural
Nominativeanuvidyamānaḥ anuvidyamānau anuvidyamānāḥ
Vocativeanuvidyamāna anuvidyamānau anuvidyamānāḥ
Accusativeanuvidyamānam anuvidyamānau anuvidyamānān
Instrumentalanuvidyamānena anuvidyamānābhyām anuvidyamānaiḥ anuvidyamānebhiḥ
Dativeanuvidyamānāya anuvidyamānābhyām anuvidyamānebhyaḥ
Ablativeanuvidyamānāt anuvidyamānābhyām anuvidyamānebhyaḥ
Genitiveanuvidyamānasya anuvidyamānayoḥ anuvidyamānānām
Locativeanuvidyamāne anuvidyamānayoḥ anuvidyamāneṣu

Compound anuvidyamāna -

Adverb -anuvidyamānam -anuvidyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria