Declension table of ?anuvidyamāna

Deva

NeuterSingularDualPlural
Nominativeanuvidyamānam anuvidyamāne anuvidyamānāni
Vocativeanuvidyamāna anuvidyamāne anuvidyamānāni
Accusativeanuvidyamānam anuvidyamāne anuvidyamānāni
Instrumentalanuvidyamānena anuvidyamānābhyām anuvidyamānaiḥ
Dativeanuvidyamānāya anuvidyamānābhyām anuvidyamānebhyaḥ
Ablativeanuvidyamānāt anuvidyamānābhyām anuvidyamānebhyaḥ
Genitiveanuvidyamānasya anuvidyamānayoḥ anuvidyamānānām
Locativeanuvidyamāne anuvidyamānayoḥ anuvidyamāneṣu

Compound anuvidyamāna -

Adverb -anuvidyamānam -anuvidyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria