Conjugation tables of ?abhr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstabhrāmi abhrāvaḥ abhrāmaḥ
Secondabhrasi abhrathaḥ abhratha
Thirdabhrati abhrataḥ abhranti


MiddleSingularDualPlural
Firstabhre abhrāvahe abhrāmahe
Secondabhrase abhrethe abhradhve
Thirdabhrate abhrete abhrante


PassiveSingularDualPlural
Firstabhrye abhryāvahe abhryāmahe
Secondabhryase abhryethe abhryadhve
Thirdabhryate abhryete abhryante


Imperfect

ActiveSingularDualPlural
Firstābhram ābhrāva ābhrāma
Secondābhraḥ ābhratam ābhrata
Thirdābhrat ābhratām ābhran


MiddleSingularDualPlural
Firstābhre ābhrāvahi ābhrāmahi
Secondābhrathāḥ ābhrethām ābhradhvam
Thirdābhrata ābhretām ābhranta


PassiveSingularDualPlural
Firstābhrye ābhryāvahi ābhryāmahi
Secondābhryathāḥ ābhryethām ābhryadhvam
Thirdābhryata ābhryetām ābhryanta


Optative

ActiveSingularDualPlural
Firstabhreyam abhreva abhrema
Secondabhreḥ abhretam abhreta
Thirdabhret abhretām abhreyuḥ


MiddleSingularDualPlural
Firstabhreya abhrevahi abhremahi
Secondabhrethāḥ abhreyāthām abhredhvam
Thirdabhreta abhreyātām abhreran


PassiveSingularDualPlural
Firstabhryeya abhryevahi abhryemahi
Secondabhryethāḥ abhryeyāthām abhryedhvam
Thirdabhryeta abhryeyātām abhryeran


Imperative

ActiveSingularDualPlural
Firstabhrāṇi abhrāva abhrāma
Secondabhra abhratam abhrata
Thirdabhratu abhratām abhrantu


MiddleSingularDualPlural
Firstabhrai abhrāvahai abhrāmahai
Secondabhrasva abhrethām abhradhvam
Thirdabhratām abhretām abhrantām


PassiveSingularDualPlural
Firstabhryai abhryāvahai abhryāmahai
Secondabhryasva abhryethām abhryadhvam
Thirdabhryatām abhryetām abhryantām


Future

ActiveSingularDualPlural
Firstabhriṣyāmi abhriṣyāvaḥ abhriṣyāmaḥ
Secondabhriṣyasi abhriṣyathaḥ abhriṣyatha
Thirdabhriṣyati abhriṣyataḥ abhriṣyanti


MiddleSingularDualPlural
Firstabhriṣye abhriṣyāvahe abhriṣyāmahe
Secondabhriṣyase abhriṣyethe abhriṣyadhve
Thirdabhriṣyate abhriṣyete abhriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstabhritāsmi abhritāsvaḥ abhritāsmaḥ
Secondabhritāsi abhritāsthaḥ abhritāstha
Thirdabhritā abhritārau abhritāraḥ


Perfect

ActiveSingularDualPlural
Firstanabhra anabhriva anabhrima
Secondanabhritha anabhrathuḥ anabhra
Thirdanabhra anabhratuḥ anabhruḥ


MiddleSingularDualPlural
Firstanabhre anabhrivahe anabhrimahe
Secondanabhriṣe anabhrāthe anabhridhve
Thirdanabhre anabhrāte anabhrire


Benedictive

ActiveSingularDualPlural
Firstabhryāsam abhryāsva abhryāsma
Secondabhryāḥ abhryāstam abhryāsta
Thirdabhryāt abhryāstām abhryāsuḥ

Participles

Past Passive Participle
abhrita m. n. abhritā f.

Past Active Participle
abhritavat m. n. abhritavatī f.

Present Active Participle
abhrat m. n. abhrantī f.

Present Middle Participle
abhramāṇa m. n. abhramāṇā f.

Present Passive Participle
abhryamāṇa m. n. abhryamāṇā f.

Future Active Participle
abhriṣyat m. n. abhriṣyantī f.

Future Middle Participle
abhriṣyamāṇa m. n. abhriṣyamāṇā f.

Future Passive Participle
abhritavya m. n. abhritavyā f.

Future Passive Participle
abhrya m. n. abhryā f.

Future Passive Participle
abhraṇīya m. n. abhraṇīyā f.

Perfect Active Participle
anabhrvas m. n. anabhruṣī f.

Perfect Middle Participle
anabhrāṇa m. n. anabhrāṇā f.

Indeclinable forms

Infinitive
abhritum

Absolutive
abhritvā

Absolutive
-abhrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria